कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे

6-2-121 कूलतीरतूलमूलशालाक्षसमम् अव्ययीभावे उत्तरपदात् उत्तरपदात् इः अनोः

Kashika

Up

index: 6.2.121 sutra: कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे


कूल तीर तूल मूल शाला अक्ष सम इत्येतानि उत्तरपदानि अवयीभावसमासे आद्युदात्तानि भवन्ति। परिकूलम्। उपकूलम्। परितीरम्। उपतीरम्। परितूलम्। उपतूलम्। परिमूलम्। उपमूलम्। परिशालम्। उपशालम्। पर्यक्षम्। उपाक्षम्। सुषमम्। विषमम्। निषमम्। दुःषमम्। तिष्ठद्गुप्रभृतिषु एते पठ्यन्ते। कूलादिग्रहणं किम्? उपकुम्भम्। अव्ययीभावे इति किम्? परमकूलम्। उत्तरमकूलम्। पर्यादिभ्यः कूलादीनामाद्युदात्तत्वं विप्रतिषेधेन भवति। परिकूलम्। उपकूलम्।

Siddhanta Kaumudi

Up

index: 6.2.121 sutra: कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे


उपकूलम् । उपतीरम् । उपतूलम् । उपमूलम् । उपशालम् । उपाक्षम् । सुषमम् । निःषमम् । तिष्ठद्गुप्रभृतिष्वेते । कूलादिग्रहणं किम् । उपकुम्भम् । अव्ययीभावे किम् । परमकूलम् ।

Padamanjari

Up

index: 6.2.121 sutra: कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे


सुषममित्यादौ सुविनिर्दुर्भ्यः सुपिसूतिसमाः इति षत्वम्, तस्यासिद्धत्वात्समशब्द एवायम् । तिष्ठद्गुप्रभृतिष्वेते पठ।ल्न्त इति । तेनाव्ययीभावसंज्ञा । पर्यादिभ्य इत्यादि । परिप्रत्युपापा इत्यस्यावकाशो यत्र कूलादयौ न सन्ति - परित्रिगर्तमिति, कूलादीनामाद्यौदातस्यावकाशो यत्र पर्यादयो न भवन्ति - अवकूलम्, तातिकूलमिति पर्यादिभ्यः परेषु कूलादिषु विप्रतिषेधः ॥