6-2-120 वीरवीर्यौ च बहुव्रीहौ उत्तरपदात् उत्तरपदात् इः सोः छन्दसि अनोः
index: 6.2.120 sutra: वीरवीर्यौ च
वीर वीर्य इत्येतौ च शब्दौ शोरुत्तरौ बहुव्रीहौ समासे छन्दसि विषये आद्युदात्तौ भवतः। सुवीरस्ते। सुवीर्यस्य पतयः स्यम। वीर्यम् इति यत्प्रत्ययान्तं तत्र यतोऽनावः 6.1.123 इति आद्युदात्तत्वं न भवति इत्येतदेव वीर्यग्रहणं ज्ञापकम्। तत्र हि सति पूर्वेण एव सिद्धं स्यात्।
index: 6.2.120 sutra: वीरवीर्यौ च
सोः परौ बहुव्रीहौ छन्दस्याद्युदात्तौ । सुवीरे रयिणा (सु॒वीरे(स्वः र॒यिणा॑) । सुवीर्यस्य गोमतः (सु॒वीर्य॑स्य॒ गोमतः॑) । वीर्यशब्दो यत्प्रत्ययान्तः । तत्र यतोऽनावः <{SK3701}> इत्याद्युदात्तत्वं नेति वीर्यग्रहणं ज्ञापकम् । तत्र हि सति पूर्वेणैव सिद्धं स्यात् ।
index: 6.2.120 sutra: वीरवीर्यौ च
वीर विक्रान्तौ चुरादिः, ततः पचाद्यचि - वीरः, अचो यत् - वीर्यंम्, वीरेषु वा साधुरिति पारग्घितीयौ यत् । तत्रेत्यादि । कथं पुनरेतज्ज्ञापकम् इत्याह - तत्र हि सतीति । फिषितु बिल्वभक्ष्यवीर्याणि च्छन्दसि इति च्छन्दस्यन्तस्वरितत्वं भाषायां वाद्यौदातत्वं शब्दस्य स्थितम् ॥