आद्युदात्तं द्व्यच् छन्दसि

6-2-119 आद्युदात्तं द्व्यच् छन्दसि बहुव्रीहौ उत्तरपदात् उत्तरपदात् इः सोः

Kashika

Up

index: 6.2.119 sutra: आद्युदात्तं द्व्यच् छन्दसि


यदाद्युदात्तं द्व्यचुत्तरपदं बबुव्रीहौ समासे सोरुत्तरं तदाद्युदात्तमेव भवति छन्दसि विसय। स्वश्वास्त्वा सुरथा मर्जयेम। नित्स्वरेण अश्वरथशब्दावाद्युदात्तौ। आद्युदात्तम् इति किम्? या सुबाहुः स्वङ्गुरिः। बाहुशब्दः प्रत्ययस्वरेण अन्तोदात्तः। द्व्यचिति किम्? सुगुरसत्। सुहिरण्यः। नञ्सुभ्याम् 6.2.162 इत्यस्य अयमपवादः।

Siddhanta Kaumudi

Up

index: 6.2.119 sutra: आद्युदात्तं द्व्यच् छन्दसि


यदाय्दुयाद्तं द्व्यच् तत्सोरुत्तरं बहुव्रीहावाद्युदात्तम् । अधास्वश्वाः (अधा॒स्वश्वाः॑) । सुरँथा आतिथिग्वे (सु॒रँथा॑ आतिथि॒ग्वे) । नित्स्वरेणाश्वरथावाद्युदात्तौ । आद्युदात्तं किम् । या सुबाहुः (या सु॑बा॒हुः) । द्व्यच् किम् । सुगुरसत्सु हिरण्यः (सु॒गुर॑सत्सु हिर॒ण्यः) । हिरण्यशब्दस्त्र्यच् ।

Padamanjari

Up

index: 6.2.119 sutra: आद्युदात्तं द्व्यच् छन्दसि


कुर्भ्रश्चेति वर्तमाने अर्जिद्दशिकम्यमिपशिबाधामृजिपसितुग्धुग्दीर्घहकाराश्च । बाधते येन परानिति बाहुः ॥