नञो जरमरमित्रमृताः

6-2-116 नञः जरमरमित्रमृताः बहुव्रीहौ उत्तरपदात् उत्तरपदात् इः

Kashika

Up

index: 6.2.116 sutra: नञो जरमरमित्रमृताः


नञ उत्तरे जरमरमित्रमृता बहुव्रीहौ समासे आद्युदात्ता भवन्ति। अजरः। अमरः। अमित्रः। अमृतः। नञः इति किम्? ब्राह्मणमित्रः। जरादयः इति किम्? अशत्रुः, नञ्सुभ्याम् 6.2.172 इति उत्तरपदान्तोदात्तत्वम् एव अत्र भवति।

Siddhanta Kaumudi

Up

index: 6.2.116 sutra: नञो जरमरमित्रमृताः


नञः परा एते आद्युदात्ता बहुव्रीहौ । न मे जरा अजरम् । अमरम् । अमित्रमर्दय । श्रवो देवेष्वमृतम् (श्रवो॑ दे॒वेष्व॑मृतम्) । नञः किम् । ब्राह्मणमित्रः । जेति किम् । अशत्रुः ।