6-2-116 नञः जरमरमित्रमृताः बहुव्रीहौ उत्तरपदात् उत्तरपदात् इः
index: 6.2.116 sutra: नञो जरमरमित्रमृताः
नञ उत्तरे जरमरमित्रमृता बहुव्रीहौ समासे आद्युदात्ता भवन्ति। अजरः। अमरः। अमित्रः। अमृतः। नञः इति किम्? ब्राह्मणमित्रः। जरादयः इति किम्? अशत्रुः, नञ्सुभ्याम् 6.2.172 इति उत्तरपदान्तोदात्तत्वम् एव अत्र भवति।
index: 6.2.116 sutra: नञो जरमरमित्रमृताः
नञः परा एते आद्युदात्ता बहुव्रीहौ । न मे जरा अजरम् । अमरम् । अमित्रमर्दय । श्रवो देवेष्वमृतम् (श्रवो॑ दे॒वेष्व॑मृतम्) । नञः किम् । ब्राह्मणमित्रः । जेति किम् । अशत्रुः ।