शृङ्गमवस्थायां च

6-2-115 शृङ्गम् अवस्थायां च बहुव्रीहौ उत्तरपदात् उत्तरपदात् इः सञ्ज्ञौपम्ययोः च

Kashika

Up

index: 6.2.115 sutra: शृङ्गमवस्थायां च


शृङ्गशब्दः उत्तारपदमवस्थायां संज्ञौ पम्ययोश्च बहुव्रीहौ आद्युदात्तं भवति। उद्गतशृङः। द्व्यङ्गुलशृङ्गः। अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयोविशेषोऽवस्थ। अस्ंज्ञायाम् ऋष्यशृङ्गः। औपम्ये गोशृङ्गः मेषशृङ्गः। अवस्थादिषु इति किम्? स्थूलशृङ्गः।

Siddhanta Kaumudi

Up

index: 6.2.115 sutra: शृङ्गमवस्थायां च


शृङ्गशब्दोऽवस्थायां संज्ञौपम्ययोश्चाद्युदात्तो बहुव्रीहौ । उद्गतशृङ्गः । द्व्यङ्गुलशृङ्गः । अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयोविशेषोऽवस्था । संज्ञायाम् । ऋष्यशृङ्गः । उपमायाम् । मेषशृङ्गः । अवस्थेति किम् । स्थूलशृङ्गः ।