कण्ठपृष्ठग्रीवाजंघं च

6-2-114 कण्ठपृष्ठग्रीवाजङ्घम् च बहुव्रीहौ उत्तरपदात् उत्तरपदात् इः सञ्ज्ञौपम्ययोः च

Kashika

Up

index: 6.2.114 sutra: कण्ठपृष्ठग्रीवाजंघं च


कण्ठ पृष्ठ ग्रीवा जङ्घा इत्येतानि उत्तरपदानि बहुव्रीहौ समासे संज्ञौपम्ययोराद्युदात्तानि भवन्ति। कण्ठः संज्ञायाम् शितिकण्ठः। नीलकण्ठः। औपम्ये खरकण्ठः। उष्ट्रकण्ठः। पृष्ठः संज्ञायाम् काण्डपृष्ठः। नाकपृष्ठः। औपम्ये गोपृष्ठः। अजपृष्ठः। ग्रीवा संज्ञायाम् सुग्रीवः। नीलग्रीवः। दशग्रीवः। औपम्ये गोग्रीवः। अश्वग्रीवः। जङ्घा संज्ञायाम् नाडीजङ्घः। तालजङ्घः। औपम्ये गोजङ्घः। अश्वजङ्घः। एणीजङ्घः।

Siddhanta Kaumudi

Up

index: 6.2.114 sutra: कण्ठपृष्ठग्रीवाजंघं च


संज्ञौ पम्ययोर्बहुव्रीहौ । शितिकण्ठः । काण्डपृष्ठः । सुग्रीवः । नाडीजङ्घः । औपम्ये । खरकण्ठः । गोपृष्ठः । अश्वग्रीवः । गोजङ्घः ।

Padamanjari

Up

index: 6.2.114 sutra: कण्ठपृष्ठग्रीवाजंघं च


सुग्रीव इति । अत्र परत्वात् नञ्सुभ्याम् इत्यन्तोदातत्वेनभाव्यम्, अस्य तु दशग्रीवादिरवकाशः यदि तु नेष्यते, चकारस्यैव विधेः समुञ्चयार्थ इति व्याख्यातव्यम् । नाडीजङ्घ इति । नाड।लकारे जङ्घे यस्य नाडीजङ्घः ॥ नजो जरमरमित्रमृताः ॥ 6।2 -116 ॥ जरणं जरः, ऋदोरप् । मरणं मरः, अरु देव निपातनादप् । ऋइमिदा स्नेहने - अस्मात् क्त्रः, मित्रम् ॥