संज्ञौपम्ययोश्च

6-2-113 सञ्ज्ञौपम्ययोः च बहुव्रीहौ उत्तरपदात् उत्तरपदात् इः कर्णः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संज्ञायामौपम्ये च यो बहुव्रीहिर्वर्तते, तत्र कर्णशब्द उत्तरपदमाद्युदात्तं भवति। संज्ञायाम् — कु॒ञ्चि॒कर्णः॑। म॒ण्िाकर्णः॑। औपम्ये — गो॒कर्णः॑। ख॒र॒कर्णः॑॥

Siddhanta Kaumudi

Up

कर्ण आद्युदात्तः । मणिकर्णः । औपम्ये । गोकर्णः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up