6-2-113 सञ्ज्ञौपम्ययोः च बहुव्रीहौ उत्तरपदात् उत्तरपदात् इः कर्णः
index: 6.2.113 sutra: संज्ञौपम्ययोश्च
संज्ञायाम् औपम्ये च यो बहुव्रीहिर्वर्तते तत्र कर्णशब्द उत्तरपदमाद्युदात्तं भवति। संज्ञायाम् कुञ्चिकर्णः। मणिकर्णः। औपम्ये गोकर्णः। खरकर्णः।
index: 6.2.113 sutra: संज्ञौपम्ययोश्च
कर्ण आद्युदात्तः । मणिकर्णः । औपम्ये । गोकर्णः ।