कर्णो वर्णलक्षणात्

6-2-112 कर्णः वर्णलक्षणात् बहुव्रीहौ उत्तरपदात् उत्तरपदात् इः

Kashika

Up

index: 6.2.112 sutra: कर्णो वर्णलक्षणात्


शुक्लकर्णः। कृष्णकर्णः। उत्तरपदस्य इत्येतदपादपरिसमाप्तेः। आदिः इति प्रकृत्या भगालम् 6.2.127 इति यावत्। कर्णो वर्णलक्षणात् 6.2.112। बहुव्रीहौ समासे वर्णवाचिनो लक्षणवाचिनश्च कर्णशब्द उत्तरपदमाद्युदात्तं भवति। शुक्लकर्णः। कृष्णकर्णः। लक्षणात् दात्राकर्णः। शङ्कूकर्णः। लक्षणस्य इति दीर्घत्वम्। पशूनां विभागज्ञापनार्थं दात्रशङ्कुप्रतिरूपकं कर्णादिषु चिह्नं यत् क्रियते तदिह लक्षणं गृह्यते, तेन स्थूलकर्णः इत्यत्र न भवति। कर्णः इति किम्? श्वेतपादः। कूटशृङ्गः। वर्णलक्षणातिति किम्? शोभनकर्णः।

Siddhanta Kaumudi

Up

index: 6.2.112 sutra: कर्णो वर्णलक्षणात्


वर्णवाचिनो लक्षणवाचिनश्च परः कर्णशब्द आद्युदात्तो बहुव्रीहौ । शुक्लकर्णः । शङ्कुकर्णः । कर्णः किम् । श्वेतपादः । वर्णलक्षणात्किम् । शोभनकर्णः ।

Padamanjari

Up

index: 6.2.112 sutra: कर्णो वर्णलक्षणात्


दात्राकर्णः शडकूकर्ण इति । दात्रं कर्णे यस्य, शङ्कुः कर्णे यस्यति विग्रहः, सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम् इति पनिपातः । कर्णे लक्षणस्याविष्टेत्यादिना दीर्घत्वम् । लक्ष्यते येन तल्लक्षणम्, ततश्च स्थूलकर्ण इत्यत्रापि प्राप्नोति, स्थौल्योनापि हि लक्षणीयत्वादत आह - पशूनां विभागज्ञापनार्थमित्यादि । एतच्च सामान्योक्तावपि वर्णग्रहणाल्लभ्यते अन्यथा वर्णेनापि लक्ष्यमाणत्वांतदमर्थकं स्यात् । श्विता वर्णे पचाद्यच् , कूट दाहे, इगुपधलक्षणः कः, शुभ शुम्भ शोभार्थे, अनुदातेतश्च हलादेः, इति युच् - शोभनः । प्रत्युदाहरणे सर्वत्र पूर्वपदप्रकृतिस्वर एव भवति । अण्ठकरणादीनां समाहारद्वन्द्वे नपुंसकह्नस्वत्वम् ॥