6-2-108 क्षेपे पूर्वपदम् अन्तः बहुव्रीहौ सञ्ज्ञायाम् उदराश्वेषुषु
index: 6.2.108 sutra: क्षेपे
क्षेपे गम्यमाने उदरादिषु उत्तरपदेषु बहुव्रीहौ समासे संज्ञायां विषये पूर्वपदमन्तोदात्तं भवति। कुण्दोदरः। घटोदरः। कटुकाश्वः। स्पन्दिताश्वः। अनिघातेषुः। चलाचलेषुः। अनुदरः, सूदरः इत्यत्र नञ्सुभ्याम् 6.2.172 इत्येतद् भवति विप्रतिषेधेन।
index: 6.2.108 sutra: क्षेपे
उदराश्वेषुषु पूर्वमन्तोदात्तं बहुव्रीहौ निन्दायाम् । घटोदरः । कटुकाश्वः । चलाचलेषुः । अनुदरः इत्यत्र नञ्सुभ्याम् <{SK3906}> इति भवति विप्रतिषेधेन ।
index: 6.2.108 sutra: क्षेपे
कुण्डशब्दः नब्विषयस्यानिसन्तस्य इत्याद्यौदातः । घटशब्दः पचाद्यजन्तः । महेषुवदस्योपन्यासः । कटुअशब्दात्संज्ञायां कन् । स्पन्दितशब्दो निष्ठान्तः । निहन्यतेऽनेनेति निघातः ततोऽन्योऽनिघातः , अतोऽव्ययपूर्वपदप्रकृतिस्वरत्वम्, चरिचलिपतिवदिनां वा द्वित्वमच्याक्चाभ्यासस्य - चलाचलः । अनुदर इत्यादि । अस्यावकाशः - कुण्डोदर इत्यादि, नञ्सुभ्याम् इत्यस्यावकः शः - अयशः, सुयशः, एवं स्थिते विप्रतिषेधः ॥