उदराश्वेषुषु

6-2-107 उदराश्वेषुषु पूर्वपदम् अन्तः बहुव्रीहौ सञ्ज्ञायाम्

Kashika

Up

index: 6.2.107 sutra: उदराश्वेषुषु


उदर अश्व इषु इत्येतेषु उत्तरपदेषु बहुव्रीहौ समासे संज्ञायांविषये पूर्वपदमन्तोदात्तं भवति। वृकोदरः। दामोदरः। हर्यश्वः। यौवनाश्वः। सुवर्णपुङ्खेषुः। महेषुः।

Siddhanta Kaumudi

Up

index: 6.2.107 sutra: उदराश्वेषुषु


संज्ञायामिति वर्तते वृकोदरः । हर्यश्वः । महेषुः ।

Padamanjari

Up

index: 6.2.107 sutra: उदराश्वेषुषु


अयमपि पूर्वपदप्रकृतिस्वरस्यापवादः । वृकशब्दः प्रणिनां च कुपूर्वाणाम् इत्याद्यौदातः, वृकास्येवोदरं यस्य वृकीदरः । दाम उदरे यस्य दामोदरः, दामशब्दो मनिन्प्रत्ययान्तः । हरतेः सर्वधातुभ्य इन् इतीन्, हरिदश्वो यस्य हर्यश्वः । यौवनशब्दोऽव्युत्पन्नं प्रतिपदिकम्, लघावन्तेद्वयोश्च वह्वषो गुरुः इत्याद्यौदातः । यूनो भावो यौवनमिति युवाद्यणन्तत्वे प्रत्ययस्वरेणान्तोदातत्वात् पूर्पपदप्रकृतिस्वरेणैव सिद्धम् । सुवर्णपुङ्खेशुरिति । शोभनो वर्णो येषां ते सुवर्णाः, नञ्सुभ्याम् इत्यन्तोदातत्वम्, सुवर्णाः, पुङ्खायोषां ते सुवर्णपुङ्खाः, पूर्वपदप्रकृतिस्वरेण मध्योदातत्वम्, पननरिषुशब्देन बहुव्रीहिः । महेषुरिति । महच्छब्दोऽन्तोदात इति महान्व्रीह्यपराह्ण इत्यत्रोक्तम् । तस्मातत्पूर्वपदप्रकृतिस्वरेणैव सिद्धे सति तस्यान्यार्थ आरम्भः अपवादत्वादनेनैवान्तोदातत्वं युक्तमित्यस्योपन्यासः ॥