6-2-105 उत्तरपदवृद्धौ सर्वं च पूर्वपदम् अन्तः दिक्शब्दाः
index: 6.2.105 sutra: उत्तरपदवृद्धौ सर्वं च
उत्तरपदस्य 7.3.10 इत्यधिकृत्य या विहिता वृद्धिः, तद्वत्युत्तरपदे सर्वशब्दो दिक्शब्दाश्च अन्तोदात्ता भवन्ति। सर्वपञ्चालकः। पूर्वपञ्चालकः। उत्तरपाञ्चालकः। सुसर्वार्धदिक्शब्देभ्यो जनपदस्य इति तदन्तविधिना जनपदलक्षणो वुञ् प्रत्ययः। सुसर्वार्धाज्जनपदस्य 7.3.12 दिशोऽमद्राणाम् 7.3.13 इति च उत्तरपदवृद्धिः। अधिकारलक्षणादिह न भवति, सर्वमासः, सर्वकारकः इति।
index: 6.2.105 sutra: उत्तरपदवृद्धौ सर्वं च
उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता तद्वत्युत्तरपदे परे सर्वशब्दो दिक्शब्दाश्चान्तोदात्ता भवन्ति । सर्वपाञ्चालकः । अपरपाञ्चालकः । अधिकारग्रहणं किम् । सर्वभासः । सर्वकारकः ।
index: 6.2.105 sutra: उत्तरपदवृद्धौ सर्वं च
वृद्धौ इत्येतावतैव तद्वदुतरपदपरिग्रहे सिद्धे उतरपदग्रहणातदधिकारो लक्ष्यते ॥ एबहुव्रीहौ विश्वं संज्ञायाम् ॥ विशेः क्वनि विश्वशब्द आद्यौदातः । विश्वामित्र इत्यादि । अस्यावकाशः - विश्वदेवः , विश्वयशाः , संज्ञायां मित्राजिनयोः इत्यस्यावकाशः - कुलमित्त्रः, कुलाजिनः, विश्वामित्त्रः, विश्वाजिन इत्यत्रोभयप्रसङ्ए संज्ञायां मित्राजिनयोः इत्येतद्भवति विप्रतिषेधेन ॥