आचार्योपसर्जनश्चान्तेवासिनि

6-2-104 आचार्योपसर्जनः च अन्तेवासिनि पूर्वपदम् अन्तः दिक्शब्दाः

Kashika

Up

index: 6.2.104 sutra: आचार्योपसर्जनश्चान्तेवासिनि


आचार्योपसर्जनान्तेवासिवाचिनि उत्तरपदे दिक्शब्दा अन्तोदात्ताः भवन्ति। पुर्वपाणिनीयाः। अपरपाणिनीयाः। पूर्वकाशकृत्स्नाः। अपरकाशकृत्स्नाः। आचार्योपसर्जनः इति किम्? पूर्वशिष्याः। अन्तेवासिनि इति किम्? पूर्वपाणिनीयं शास्त्रम्।

Siddhanta Kaumudi

Up

index: 6.2.104 sutra: आचार्योपसर्जनश्चान्तेवासिनि


आचार्योपसर्जनान्तेवासिनि परे दिक्शब्दा अन्तोदात्ता भवन्ति । पूर्वपाणिनीयाः । आचार्येति किम् । पूर्वान्तेवासी । अन्तेवासिनि किम् । पूर्वपाणिनीयं शास्त्रम् ।