अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्

6-1-59 अनुदात्तस्य च ऋदुपधस्य अन्यतरस्याम् उपदेशे झलि अम् अकिति

Kashika

Up

index: 6.1.59 sutra: अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्


उपदेशे इति वर्तते, ज्ञल्यमकितीति च। उपदेशेऽनुदात्तस्य धातोः ऋकारोपधस्य झलादावकिति प्रत्यये परतोऽन्यतरस्याममागमो भवति। त्रप्ता, तर्पिता, तर्प्ता। द्रप्ता, दर्पिता, दर्प्ता। तृप प्रीणने, दृप हर्षमोचनयोः, इत्येतौ रधादी धतू, तयोः इडागमः रधादिभ्यश्च 7.2.45 इति विकल्प्यते। अनुदात्तोपदेशः पुनरमर्थ एव। अनुदात्तस्य इति किम्? वर्ढा, वर्ढुम्, वर्ढव्यम्। वृहू उद्यमने इत्ययमुदात्तोपदेशः ऊदित्वाच्चास्येड् विकलोप्यते। ऋदुपधस्य इति किम्? भेत्ता। छेत्ता। ज्ञलि इत्येव, तर्पणम्। दर्पणम्। अकिति इत्येव, तृप्तः। दृप्तः।

Siddhanta Kaumudi

Up

index: 6.1.59 sutra: अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्


उपदेशेऽनुदात्तो य ॠदुपधस्तस्याम्वा स्याज्झलादावकिति परे । स्रप्ता । सर्प्ता । स्रप्स्यति । सर्प्स्यति । असृपत् ।{$ {!984 यम!} उपरमे$} । यच्छति । येमिथ । ययन्थ । यन्ता । अयंसीत् । अयंसिष्टाम् ।{$ {!985 तप!} संतापे$} । तप्ता । अताप्सीत् ।

Laghu Siddhanta Kaumudi

Up

index: 6.1.59 sutra: अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्


उपदेशेऽनुदात्तो य ऋदुपधस्तस्याम्वा स्याज्झलादावकिति । क्रष्टा, कर्ष्टा । कृक्षीष्ट । स्पृशमृशकृषतृपदृपां च्लेः सिञ्वा वाच्यः (वार्त्तिकम्) । अकृक्षत । अकृक्षाताम् । अकृक्षन्त ॥॥ {$ {! 5 मिल !} संगमे $} ॥ मिलति, मिलते । मिमेल । मेलिता । अमेलीत् ॥ {$ {! 6 मुच्लृ !} मोचने $} ॥