बिभेतेर्हेतुभये

6-1-56 बिभेतेः हेतुभये आत् येचः उपदेशे विभाषा णौ

Kashika

Up

index: 6.1.56 sutra: बिभेतेर्हेतुभये


णौ इति वर्तते, विभाषा इति च। हेतुरिह पारिभाषिकः स्वतन्त्रस्य प्रयोजकः, ततो यद् भयम्, स यस्य भयस्य साक्षाद् हेतुः, तद्भयम् हेतुभयम्। तत्र वर्तमानस्य ञिभी भये इत्यस्य धातोः णौ परतः विभाषा आकारादेशो भवति। मुण्डो भापयते, मुण्डो भीषयते। जटिलो भापयते, जटिलो भीषयते। भीस्म्योर्हेतुभये 1.3.38 इत्यात्मनेपदम्। भियो हेतुभये षुक् 7.3.40। स च आत्त्वपक्षे न भवति। लिभियोः ईकारप्रश्लेषनिर्देशादीकारान्तस्य भियः षुक् विधीयते। हेतुभये इति किम्? कुञ्चिकयैनं भाययति। अत्र हि कुञ्चिकातो भयं करणात्, न हेतोर्देवदत्तात्।

Siddhanta Kaumudi

Up

index: 6.1.56 sutra: बिभेतेर्हेतुभये


बिभेतेरेच आत्वं च स्यात्प्रयोजकाद्भयं चेत् ॥

Balamanorama

Up

index: 6.1.56 sutra: बिभेतेर्हेतुभये


बिभेतेर्हेतुभये - बिभेतेर्हेतुभये । 'आदेच उपदेशे' इत्यत एचेति,आदिति चानुवर्तते । 'वभाषा लीयते' रित्यतो विभाषेति,चिस्फुरो॑रित्यतो णाविति च । हेतुभयं - प्रयोजकाद्भयम् । तदाह — बिभेतेरेच इत्यादिना ।