प्रजने वीयतेः

6-1-55 प्रजने वीयते आत् येचः उपदेशे विभाषा णौ

Kashika

Up

index: 6.1.55 sutra: प्रजने वीयतेः


णौ इति वर्तते। वी गतिप्रजनकान्त्यसनखादनेषु इत्यस्य धातोः प्रजने वर्तमानस्य णौ परतः विभाषा आकारादेशो भवति। पुरोवातो गः प्रवापयति, पुरोवातो गाः प्रवाययति। गर्भं ग्राहयति इत्यर्थः। प्रजनो हि जन्मन उपक्रमो गर्भग्रहणम्।

Siddhanta Kaumudi

Up

index: 6.1.55 sutra: प्रजने वीयतेः


अस्यैच आत्वं वा स्याण्णौ प्रजनेऽर्थे । वापयति वाययति वा गाः पुरोवातः । गर्भं ग्राहयतीत्यर्थः । ऊदुपधाया गोहः <{SK2364}> । गूहयति ॥

Balamanorama

Up

index: 6.1.55 sutra: प्रजने वीयतेः


प्रजने वीयतेः - प्रजन वीयतेः । 'आदेच उपदेशे' इत्यस्मादादेचेति,॒चिस्फुरो॑रित्तो णाविति, 'विभाषा लीयतेः' इत्यतो विभाषेति चानुवर्तते । तदाह — अस्यैच इत्यादि ।वीयते॑रिति न स्यना निर्देशः,वी गतिप्रजनस्थानार्जनोपार्जनेषु॑ केचित् । वस्तुतस्तु व्येञो न ग्रहणं, तस्य प्रजनार्थकत्वाऽभावात् , तस्य णौशाच्छासे॑ति पुगपवादयुग्विधानेन व्याययतीति रूपे विशेषाऽभावाच्चेति शब्देन्दुशेखरे प्रपञ्चितम् । गर्भं ग्राहयतीति । पुरोवातकाले गावो गर्भं गृह्णन्तीति प्रसिद्धिः । अथ 'गुहू संवरणे' इत्यस्य गुणनिमित्तेऽजादौ प्रत्यये परे उपधाया ऊत्त्वविधिं स्मारयति — ऊदुपधाया गोह इति । गूहयतीति । लघूपधगुणापवाद ऊत्त्वमिति भावः ।

Padamanjari

Up

index: 6.1.55 sutra: प्रजने वीयतेः


हेतुभयमिति।'पञ्चमी भयेन' इति समासः, तदाह -हेतोर्भयमिति। किं पुनस्तत्? इत्याह-स यस्य भयस्येति। स चात्वपक्षे न भवतीति। एकदेशविकृतस्यानन्यट्वात्प्राप्नोति, कुतो न भवति? इत्याह -लीभियोरीकारप्रश्लेषनिर्द्देसादिति।'लीलोर्नुग्लुकौ' इति लियो नुग्विधीयते, यश्च'भियः षुक्' -तावुभावप्याकारान्तयोर्न भवतः, कुतः? लीऐइ भीऐइ इति ईकारप्रश्लेषेणेकारान्तयोर्विधानात्। लीभियोः प्रश्लेषनिर्द्देशादिति वार्तिके सह पाठादिह लियो ग्रहणम् ॥