6-1-54 चिस्फुरोः णौ आत् येचः उपदेशे विभाषा
index: 6.1.54 sutra: चिस्फुरोर्णौ
चिञ् स्फुर इत्येतयोः धात्वोः णौ परतः एचः स्थाने विभाष आकारादेशो भवति। चापयति, चययति। स्फारयति, स्फोरयति।
index: 6.1.54 sutra: चिस्फुरोर्णौ
आत्वं वा स्यात् ॥
index: 6.1.54 sutra: चिस्फुरोर्णौ
चिस्फुरोर्णौ - चिस्फुरोर्णौ । 'आदेच उपदेशे' इत्यत आदिति,विभाषा लीयते॑रित्यतो विभाषेति चानुवर्तते इति मत्वा शेषं पूरयति — आत्त्वं वा स्यादिति । चिञो णिचि आत्त्वे चा इ इति स्थिते —