6-1-53 अपगुरः णमुलि आत् येचः उपदेशे विभाषा
index: 6.1.53 sutra: अपगुरो णमुलि
गुरी उद्यमने इत्यस्य धातोः अपपूरस्य णमुलि परतः एचः स्थाने विभाषा आकारः आदेशो भवति। अपगारमपगारम्। अपगोरमपगोरम्। आभीक्ष्ण्ये णमुल् च 3.4.22 इति णमुल्। अस्यपगारम् युध्यन्ते, अस्यपगोरम् युध्यन्ते इत्यत्र द्वितीयायां च 3.4.56 इति णमुल्।
index: 6.1.53 sutra: अपगुरो णमुलि
गुरी उद्यमने इत्यस्यैचो वा आत्स्याण्णमुलि । अस्यपगोरं युध्यन्ते अस्यपगारम् ॥
index: 6.1.53 sutra: अपगुरो णमुलि
। यदि गिरतिर्गुरेरर्थे वर्तते, तदायं योगः शक्योऽवक्तम्। कथम् ? गिरेः - अपगारमपगारम्, गुरोः - अपगोरमपगोरम् ॥