6-1-52 खिदेः छन्दसि आत् येचः उपदेशे विभाषा
index: 6.1.52 sutra: खिदेश्छन्दसि
विभाषा इति वर्तते। खिद दैन्ये इत्यस्य धातोः एचः स्थाने छन्दसि विषये विभाषा आकारः आदेशो भवति। चित्तं चिखाद। चित्तं चिखेद। छन्दसि इति किम्? चित्तं खेदयति।
index: 6.1.52 sutra: खिदेश्छन्दसि
खिद दैन्ये । असेयैच आद्वा स्यात् । चिखाद । चिखेदेत्यर्थः ॥
index: 6.1.52 sutra: खिदेश्छन्दसि
चखादेति। व्यत्ययेन परस्मैपदम्, आत्वस्यानैमितिकत्वाद्'द्विर्वचने' चिऽ इति स्थानिवत्वाभावदभ्यासस्येवर्णान्तता न भवति। अयं योगः शक्योऽवक्तम्। कथम्? खादेः - चखाद, खिदेः - चिखेदेति, अनेकार्थत्वाद्दातूनामर्थभेदोऽप्यकिञ्चित्करः ॥