मीनातिमिनोतिदीङां ल्यपि च

6-1-50 मीनातिमीनोतिदीङां ल्यपि च आत् येचः उपदेशे

Kashika

Up

index: 6.1.50 sutra: मीनातिमिनोतिदीङां ल्यपि च


आदेच उपदेशे 6.1.45 इति वर्तते। मीञ् हिंसायाम्, डुमिञ् प्रक्षेपणे, दीङ् क्षये इत्येतेषं धातूनां ल्यपि विषये, चकारादेचश्च विषये उपदेशे एव प्राक् प्रत्ययोत्पत्तेः अलोऽन्यस्य स्थाने आकारादेशो भवति। प्रमाता। प्रमातव्यम्। प्रमातुम्। प्रमाय। निमाता। निमातव्यम्। निमातुम्। निमाय। उपदाता। उपदातव्यम्। उपदातुम्। उपदाय। उपदेशे एव आत्वविधानादिवर्णान्तलक्षणः प्रत्ययो न भवति। आकारलक्षणश्च भवति, उपदायो वर्तते। ईषदुपदानम् इति घञ्युचौ भवतः।

Siddhanta Kaumudi

Up

index: 6.1.50 sutra: मीनातिमिनोतिदीङां ल्यपि च


एषामात्वं स्यात् ल्यपि चकारादशित्येज्निमित्ते । दाता । दास्यते । अदास्त । अदास्थाः ।{$ {!1135 डीङ्!} विहायसा गतौ$} । डीयते । डिड्ये ।{$ {!1136 धीङ्!} आधारे$} । धीयते । दिध्ये । धेता ।{$ {!1137 मीङ्!} हिंसायाम्$} । हिंसात्र प्राणवियोगः । मीयते ।{$ {!1138 रीङ्!} श्रवणे$} । रीयते ।{$ {!1139 लीङ्!} श्लेषणे$} ॥

Laghu Siddhanta Kaumudi

Up

index: 6.1.50 sutra: मीनातिमिनोतिदीङां ल्यपि च


एषामात्वं स्याल्ल्यपि चादशित्येज्निमित्ते। दाता। दास्यति। स्थाघ्वोरित्त्वे दीङः प्रतिषेधः (वार्त्तिकम्) । अदास्त॥ {$ {! 16 डीङ् !} विहायसा गतौ $} ॥ डीयते। डिड्ये। डयिता॥ {$ {! 17 पीङ् !} पाने $} ॥ पीयते। पेता। अपेष्ट॥ {$ {! 18 माङ् !} माने $} ॥ मायते। ममे॥॥ {$ {! 19 जनी !} प्रादुर्भावे $} ॥

Balamanorama

Up

index: 6.1.50 sutra: मीनातिमिनोतिदीङां ल्यपि च


मीनातिमिनोतिदीङां ल्यपि च - मीनातिमिनोति ।आदेच उपदेशेऽशिती॑त्यताअदित्यनुवर्तते । तदाह — एषामात्त्वं स्याल्ल्यपीति । चकारात् एचः, अशितीति परनिमित्तं समुच्चीयते । तत्रएचट इत्यनन्तरं 'निमित्ते' इति शेषः । एज्निमित्ते अशिति प्रत्यये च परे इति फलितम् । तदाह — अशित्येज्निमित्ते इति । 'इति समुच्चीयते' इति शेषः । लुङ्याह - अदास्तेति । इह आत्त्वे कृते घुत्वे सत्यपि स्थाध्वोरिच्चेति न भवति,स्थाध्वोरित्त्वे दीङः प्रतिषेधः॑ इति घुसंज्ञासूत्रस्थभाष्यपठितवार्तकादिति भावः । धीङ् आधारे इति । आधारः — आधारणम् । स्थापनमिति यावत् । लीङ् श्लेषणे इति । लीयते । लिल्ये ।लिल्यिषे । [लिल्यिढ्वे । लिल्यिध्वे] ।