6-1-49 सिध्यतेः अपारलौकिके आत् येचः उपदेशे णौ
index: 6.1.49 sutra: सिध्यतेरपारलौकिके
णौ इत्यनुवर्तते। षिधु हिंसासम्राध्योः इत्यस्य धातोः अपारलौकिकेऽर्थे वर्तमानस्य एचः स्थाने णौ परतः आकारादेशो भवति। अन्नं साधयति। ग्रामं साधयति। अपारलौकिके इति किम्? तपस्तापसं सेधयति। स्वान्येवैनं कर्माणि सेधयन्ति। अत्र हि सिध्यतिः पारलौकिके ज्ञानविशेषे वर्तते। तापसः सिध्यति ज्ञानविशेषमासादयति, तं तपः प्रयुङ्क्ते। स च ज्ञानविशेषः उत्पन्नः परलोके जन्मान्तरे फलमभ्युदयलक्षणमुपसंहरन् परलोकप्रयोजनो भवति। इह कस्मान् न भवति, अन्नं साधयति ब्राह्मनेभ्यो दास्यामि इति? सिध्यते रत्रार्थो निष्पत्तिः। तस्याः प्रयोजनमन्नम्। तस्य यद् दानं तत् पारलौकिकम्, न पुनः सिद्धिरेव इति न आत्वं पर्युदस्यते। सक्षात् परलोकप्रयोजने च सिध्यर्थे कृतवकाशं वचनम् एवं विषयं न अवगाहते। सिध्यतेः इति श्यना निर्देशः, षिध गत्याम् इत्यस्य भौवादिकस्य निवृत्त्यर्थः।
index: 6.1.49 sutra: सिध्यतेरपारलौकिके
ऐहलौकिकेऽर्थे विद्यमानस्य सिध्यतेरेच आत्वं स्याण्णौ । अन्नं साधयति । निष्पादयतीत्यर्थः । अपारलौकिके किम् । तापसः सिद्ध्यति । तत्त्वं निश्चिनोति । तं प्रेरयति सेधयति तापसं तपः ॥
index: 6.1.49 sutra: सिध्यतेरपारलौकिके
उपदेश एवात्वविधानाल्ल्यपः परत्वासम्भवाल्ल्यपीति विषयसप्तमीत्याह -ल्यपि विषय इति। एकाच्चेति। यद्यपि प्रकृतिविशेषणं प्रागासीत्, तथापीहोपदेशाधिकारान्मीनात्यादीनां चोपदेश एजन्तत्वासम्भवात्सामर्थ्यादेव इत्येतदपि विषयविशेषणं विज्ञायत इत्याह -एचश्च विषय इति। यत्र प्रत्यये एज्भावी तस्मिन्बुद्धिस्थ इत्यर्थः। उपदेश एवेत्यस्य विवरणम् -प्राक् प्रत्ययोत्पतेरिति। उपदेश एवात्वविधाने योऽर्थः सम्पद्यते तं दर्शयति -उपदेश एवात्वविधानादिति। इवर्णान्तलक्षणः प्रत्यय एरच्, आकारान्तलक्षणस्तु घञ्। यद्यपि घञाकारान्तादिति नोच्यते, तथाप्यत्रात्वे सति भवति, असति तु न भवतीत्येतावता घञ आकारान्तलक्षणत्वम्। उपदायो वर्तत इति।'घञि ठातो युक् चिण्कृतोः' इति युक्। ईषदुपदानमिति खलर्थे ठातो युच्ऽ। मीनातिमिनोत्येस्तु खलचावेव भवत;'निमीमिलियां खलचोः प्रतिषेधः' इति वक्ष्यमाणत्वात्। अतो दी॥।वोदाहृतः ॥