6-1-38 लिटि वयः यः सम्प्रसारणम् न सम्प्रसारणम्
index: 6.1.38 sutra: लिटि वयो यः
न सम्प्रसारणम् इति अनुवर्तते। लिटि परतो वयो यकारस्य सम्प्रसारणं न भवति। उवाय, ऊयतुः, ऊयुः। लिड्ग्रहणमुत्तरार्थम्।
index: 6.1.38 sutra: लिटि वयो यः
वयो यस्य संप्रसारणं न स्याल्लिटि । ऊयतुः । ऊयुः ॥
index: 6.1.38 sutra: लिटि वयो यः
लिटि वयो यः - लिटि वयो । संप्रसारणं नेति ।न संप्रसारणे संप्रसारण॑मित्यतस्तदनुवृत्तेरिति भावः । तथा च यकारस्य संप्रसारणनिषेधे वकारस्य संप्रसारणमिति भावः । तदाह — ऊयतुरिति ।
index: 6.1.38 sutra: लिटि वयो यः
लिङ्ग्रहणमुतरार्थमिति। नेहार्थं लिटः; अन्यत्र वयादेशस्यासम्भवात् ॥