बहुलं छन्दसि

6-1-34 बहुलं छन्दसि ह्वः सम्प्रसारणम्

Kashika

Up

index: 6.1.34 sutra: बहुलं छन्दसि


हवः इति वर्तते। छन्दसि विषये ह्वयतेर्धातोर्बहुलं संप्रसारणं भवति। इन्द्राग्नी हुवे। देवीं सरस्वतीं हुवे। ह्वेञो लटि आत्मनेपदोत्तमैकवचने बहुलं छन्दसि इति शपो लुकि कृते सम्प्रसारणमुवङादेशश्च। न च भवति। ह्वयामि मरुतः शिवान्। ह्वयामि देवां।

Siddhanta Kaumudi

Up

index: 6.1.34 sutra: बहुलं छन्दसि


ह्वः संप्रसारणं स्यात् । इन्द्रमाहुव ऊतये (इन्द्र॒माहु॑व ऊ॒तये॑) ।<!ऋचि त्रेरुत्तरपदादिलोपश्च छन्दसि !> (वार्तिकम्) ॥ ऋच्शब्दे परेत्रेः संप्रसारणुत्तरपदादेर्लोपश्चेति वक्तव्यम् । तृचं सूक्तम् । छन्दसि किम । त्र्यृचानि ।<!रयेर्मतौ बहुलम् !> (वार्तिकम्) ॥ रेवान् । रयिमान्पुष्टिबर्धनः (रयि॒मान्पु॑ष्टि॒बर्ध॑नः) ॥