द्रवमूर्तिस्पर्शयोः श्यः

6-1-24 द्रवमूर्तिस्पर्शयोः श्यः सम्प्रसारणं निष्ठायाम्

Kashika

Up

index: 6.1.24 sutra: द्रवमूर्तिस्पर्शयोः श्यः


द्रवमूर्तौ द्रवकाठिन्ये, स्पर्शे वर्तमानस्य श्यैङ् गतौ इत्यस्य धातोर्निष्ठायां परतः सम्प्रसारणं भवति। शिनं घृतम्। शीना वसा। शीनम् मेदः। द्रवावस्थायाः काठिन्यं गतम् इत्यर्थः। श्योऽस्पर्शे 8.2.47 इति निष्ठानत्वम्। स्पर्शे शीतं वर्तते। शीतो वायुः। शीतमुदकम्। गुणमात्रे तद्वति च अस्य शीतशब्दस्य वृत्तिर्द्रष्टव्या। द्रवमूर्तिस्पर्शयोः इति किम्? संश्यानो वृश्चिकः।

Siddhanta Kaumudi

Up

index: 6.1.24 sutra: द्रवमूर्तिस्पर्शयोः श्यः


द्रवस्य मूर्तौ काठिन्ये स्पर्शे चार्थे श्यैङः संप्रसारणं स्यान्निष्ठायाम् ॥

Balamanorama

Up

index: 6.1.24 sutra: द्रवमूर्तिस्पर्शयोः श्यः


द्रवमूर्तिस्पर्शयोः श्यः - द्रवमूर्ति । 'श्यैङ् गतौ' इत्यस्य कृतात्वस्य 'श्य' इति षष्ठी । द्रवमूर्तिश्च, स्पर्शश्चेति विग्रहः । मूर्तावित्यस्य विवरणं — काठिन्ये इति । संप्रसारणं स्यादिति ।ष्यङः संप्रसारण॑मित्यतस्तदनुवृत्तेरिति भावः । तथा च श्यैङः क्ते आत्त्वे संप्रसारमे पूर्वरूपे शि त इति स्थिते —

Padamanjari

Up

index: 6.1.24 sutra: द्रवमूर्तिस्पर्शयोः श्यः


द्रवकाठिन्य इति। द्रवावस्ताया उतरावस्थाविशेषःउकाठिन्यम्। स्पर्शे चेति। रूपादिसहचरितो गुणःउस्पशः। शीतो वायुरिति। कथं पुनः स्पर्समात्राभिधायिनःक शीतशब्दस्य तद्वद्द्रव्यवाचिना वायुशब्देन सामानाधिकरण्यम् ? तत्राह -गुणामात्र इत्यादि। शुक्लादिशब्दवदिति भावः ॥