समासस्य

6-1-223 समासस्य अन्तः

Kashika

Up

index: 6.1.223 sutra: समासस्य


समासस्यन्त उदात्तो भवति। राजपुरुषः। ब्रहमणकम्बलः। कन्यास्वनः। पटहशब्दः। नदीघोषः। राजपृषत्। ब्राह्मणसमित्। स्वरविधौ व्यञ्जनमविद्यमानवतिति हलन्तेष्वप्यन्तोदात्तत्वं भवति। नानापदस्वरस्य अपवादः। इति काशिकायां वृत्तौ षष्ठाध्यायस्य प्रथमाः पादः। षष्ठाध्यायस्य द्वितीयः पादः।

Siddhanta Kaumudi

Up

index: 6.1.223 sutra: समासस्य


अन्तः उदात्तः स्यात् । यज्ञश्रियम् (य॒ज्ञ॒श्रिय॑म्) ।

Padamanjari

Up

index: 6.1.223 sutra: समासस्य


राजदृषदिति। ननु च योऽत्र समासस्यान्तो दकारो नासौ स्वरभाक्, यश्च ततः पूर्वोऽकारो नासौ समासस्यान्तः ? अत आह -स्वरविधाविति। न स्वरस्यैव विधिः, किं तर्हि ? योऽपि ठनुदातादेरञ्ऽ इत्यादिः, सोऽपि स्वरविधिः; स्वराश्रयत्वात्। तेन सोऽपि विधिर्व्यञ्जनादौ व्यञ्जनान्ते च भवति। अत्र च ज्ञापकम् -ठ्नोतरपदेऽनुदातादौऽ इत्युतवा पृथिव्याः प्रतिषेधः। नानास्वरापवाद इति यद्यपि ठनुदातं पदमेकवर्जम्ऽ इत्यस्ति, तथापि वर्जने विशेषाश्रयणात्पर्यायेण नानास्वरप्रसङ्गः। तत्र राजशब्दः'कनिन्युवृषितक्षि' इत्यादिना कनिन्प्रत्यान्तत्वादाद्यौदातः;'पुरः कुषन्' - पुरुषः; ब्रह्मणोऽपत्यं ब्राह्मणाः -अणन्तः;'कलतृपश्च' ;'वृषादिभ्यश्चित्' ;ठ्कमेर्बुक् चऽ - कम्बलः;'कन्याराजन्यशिप्यामनुप्याणामन्तः' इति कन्याशब्दोऽनतस्वरितः;'स्वनहसोर्वा' इत्यप्, धातुस्वरः; पटत्पटद्धन्यत इति पटहः, पृषोदरादिरन्तोदातः;'स्वनहसोर्वा' इत्यप्, धातुस्वरः; पटत्पटद्धन्यत इति पटहः, पृषोदरादिरन्तोदातः;'शाशपिभ्यां दनौ' , पचादिषु नदडिति पठ।ल्ते, टित्वान्ङीप्-नदी; उदातनिवृत्तिस्वरः; पोषशब्दो घञन्तः;'श्रदृभसो' दिःऽ'दृणातेः षुग् ह्रस्वश्च' दृषत्, प्रत्ययस्वरः; समिध्यते ययेति समित्, सम्पदादित्वात्क्विप्, कृदुतरपदप्रकृतिस्वरः -एते नानास्वराः, तेषामपवादः ॥