चौ

6-1-222 चौ अन्तः

Kashika

Up

index: 6.1.222 sutra: चौ


चौ इति अञ्चतिर्लुप्तनकारो गृह्यते। तस्मिन् परतः पूर्वस्य अन्त उदात्तो भवति। दधीचा। दधीचे। मधूचः पश्य। मधूचा। मधूचे। उदात्तनिवृत्तिस्वरापवादोऽयम्। चावतद्धित इति वक्तव्यम्। दाधीचः। माधूचः। प्रत्ययस्वर एव अत्र भवति।

Siddhanta Kaumudi

Up

index: 6.1.222 sutra: चौ


लुप्ताकारेऽञ्चतौ परे पूर्वस्यान्तोदात्तः स्यात् । उदात्तनिवृत्तिस्वरापवादः । देवद्रीचीं नयत देवयन्तः (दे॒व॒द्रीचीं॑ नयत देव॒यन्तः॑) ।<!अतद्धित इति वाच्यम् !> (वार्तिकम्) ॥ दाधीचः । माधूचः । प्रत्ययस्वर एवात्र ।

Padamanjari

Up

index: 6.1.222 sutra: चौ


उदातनिवृत्तिस्वरापवादोऽयमिति। कृदुतरपदप्रकृतिस्वरेणोदातस्याञ्चत्यकारस्य विभक्तिनिमिक्तकः ठचःऽ इति लोपः। चावतद्धित इति वक्तव्यमिति। चौ यः स्वरः स तद्धिते परतो न भवतीत्यर्थः; इन्यथा योऽनुदातः प्रत्ययः -दधीचः पश्येत्यादौ, तत्र यथोदातनिवृत्तिस्वरं बाधते, तथा दाधीच इत्यादौ प्रत्ययस्वरमपि सतिशिष्ट स्वरो वादेत, तस्मादतद्धित इति वक्तव्यम्, अस्मिश्च सति उदातनिवृत्तिस्वरस्यायमपवादो भवति ॥