6-1-219 मतोः पूर्वम् आत् सञ्ज्ञायां स्त्रियाम् उदात्तः
index: 6.1.219 sutra: मतोः पूर्वमात् संज्ञायां स्त्रियाम्
मतोः पूर्वः आकार उदात्तो भवति तच् चेन् मत्वन्तं स्त्रीलिङ्गे संज्ञा भवति। उदुम्बरावती। पुष्करावती। वीरणावती। शरावती। शरादीनां च 6.3.120 इति दीर्घः। आतिति किम्? इक्षुमती। द्रुमवती। संज्ञायम् इति किम्? खट्वावती। स्त्रियाम् इति किम्? शरावान्। मतोः इति किम्? गवादिनी।
index: 6.1.219 sutra: मतोः पूर्वमात् संज्ञायां स्त्रियाम्
मतोः पूर्वमाकार उदात्तः स्त्रीनाम्नि । उदुम्बरावती । शरावती ।
index: 6.1.219 sutra: मतोः पूर्वमात् संज्ञायां स्त्रियाम्
मतोः पूर्वं आकार इति। अर्थव्याख्यानमेतत्। सूत्रे तु शब्दरूपापेक्षय नपुंसकनिर्देशः। केचितु सूत्रे पूर्वशब्दं पुंल्लिङ्गमेव पठन्ति। उदाहरणे चातुरथिकः'नद्यां मतुप्' ,'मतौ बह्वचो' नचिरादीनां चऽ इति दीर्घत्वम्। मतोरिति किम् ? गवादिनीति। मतोरित्यस्मिन्नसति पूर्वग्रहणमपि न क्रियेतेति संज्ञाशब्दसम्बन्धिन आकारमात्रस्य प्रसङ्गः। पूर्वग्रहणं मतोरनन्तरस्य पूर्वस्य यथा स्यात्, इह मा भूत् - सानुमतीति ॥