6-1-218 चङि अन्यतरस्याम् उदात्तः उपोत्तमं
index: 6.1.218 sutra: चङ्यन्यतरस्याम्
चङन्तेऽन्यतरस्यामुपोत्तममुदात्तं भवति। मा हि चीकरताम्, मा हि चीकरताम्। न माङ्योगे 6.4.74 इत्यटि प्रतिषिद्धे हि च 8.1.34 इति निघातेऽदुपदेशातिति लसार्वधातुकानुदात्तत्वे इऋते चङ एव स्वरे प्राप्ते पक्षे धात्वकार उदात्तो भवति। उपोत्तमग्रहणाद् द्व्यचो न भवति, मा हि दधत्।
index: 6.1.218 sutra: चङ्यन्यतरस्याम्
चङन्ते धातावुपोत्तममुदात्तं वा । मा हि चीकरताम् । धात्वकार उदात्तः । पक्षान्तरे चङुदात्तः ॥ इति धातुस्वराः ॥