अन्तोऽवत्याः

6-1-220 अन्तः अवत्याः उदात्तः सञ्ज्ञायां

Kashika

Up

index: 6.1.220 sutra: अन्तोऽवत्याः


संज्ञायाम् इत्येव। अवतीशब्दान्तस्य संज्ञायामन्त उदात्तो भवति। अजिरवती। खदिरवती। हंसवती। कारण्डवती। ङीपः पित्त्वादनुदात्तत्वं प्राप्तम्। अवत्याः इति किमुच्यते, न वत्या इत्येवमुच्येत? न एवं शक्यम् इह अपि स्यात्, राजवती। स्वरविधौ नलोपस्य असिद्धत्वान् न अयमवतीशब्दः। वत्वं पुनराश्रयात् सिद्धम्।

Siddhanta Kaumudi

Up

index: 6.1.220 sutra: अन्तोऽवत्याः


अवतीशब्दस्यान्त उदात्तः । वेत्रवती । ङीपः पित्त्वादनुदात्तत्वं प्राप्तम् ।

Padamanjari

Up

index: 6.1.220 sutra: अन्तोऽवत्याः


इहासन्देहार्थम्'वत्या अन्तः' इत्यवचनादकारप्रश्लेषो निश्चितः। तत्र प्रयोजनं पृच्छति -अवत्या इति किमुच्यत इति। अथावत्या इत्युच्यगानेऽपि राजवतीत्यत्र कस्मान्न भवति, भवति ह्यएतदपि नलोपे कृतेऽवतीशब्दान्तम् ? अत आह -स्वरविधावित्यादि। ननु चोदाहरणेऽपि मतोर्वत्वस्यासिद्धत्वादवतीशब्दान्तत्वं नास्ति ? इत्याहृ -वत्वं पुनरिति। पुनःशब्दो नलोपाद्विशेषं द्योतयति ॥