त्यागरागहासकुहश्वठक्रथानाम्

6-1-216 त्यागरागहासकुहश्वठक्रथानाम् उदात्तः आदि विभाषा

Kashika

Up

index: 6.1.216 sutra: त्यागरागहासकुहश्वठक्रथानाम्


त्याग राग हास कुह श्वठ क्रथ इत्येतेषां विभाषा आदिरुदात्तो भवति। त्यागः तयागः। रागः, रागः। हासः, हासः। एते घञन्ताः, तेषां पक्षे कर्षात्वतो घञोऽन्त उदात्तः 6.1.159 इत्युदात्तत्वम् एव भवति। कुहः, कुहः। श्वठः, श्वठः। क्रथः, क्रथः। एते पचाद् यजन्ताः।

Siddhanta Kaumudi

Up

index: 6.1.216 sutra: त्यागरागहासकुहश्वठक्रथानाम्


आदिरुदात्तो वा । आद्यास्त्रयो घञन्ताः । त्रयः पचाद्यजन्ताः ।

Padamanjari

Up

index: 6.1.216 sutra: त्यागरागहासकुहश्वठक्रथानाम्


'कुह विस्मापने' ,'श्वठ क्रथ भाषणो' चौरादिकावदन्तौ। निधाकतस्यैवायमपवादो युक्तः ? नैतदेवम्; यद्ययं निघातस्यापवादः स्यात्, तत्रैवायं ब्रूयात् - ठनुदातं पदमेकवर्जम्, न हि स्वार्थम् ॥