6-1-215 विभाषा वेण्विन्धानयोः उदात्तः आदि
index: 6.1.215 sutra: विभाषा वेण्विन्धानयोः
वेणु इन्धान इत्येतयोः विभाषा आदिरुदात्तो भवति। वेणुः, वेणुः। इन्धानः, इन्धानः, इन्धानः। वेणुशब्दोऽयमजिवृरीभ्यो निच्चेति णुप्रत्ययान्तो नित्वान् नित्यमाद्युदात्तः प्राप्तः। इन्धानशब्दोऽपि यदा चानशन्तस् तदा चित्त्वदन्तोदात्तः। अथ शानजन्तस् तदा लसार्वधतुकानुदात्तत्वे कृते उदात्तनिवृत्तिस्वरेण मध्योदात्तः। तदेवम् इन्धाने सर्वथा अप्राप्तमुदात्तत्वं पक्षे विधीयते। वेणुरिव वेणुः इत्युपमानं यदा संज्ञा भवति, तदा संज्ञायामुपमानम् 6.1.204 इति नित्यमाद्युदात्तत्वम् इष्यते।
index: 6.1.215 sutra: विभाषा वेण्विन्धानयोः
आदिरुदात्तो वा । इन्थानो अग्निम् (इन्धा॑नो अ॒ग्निम्) ।