6-1-214 ईडवन्दवृशंसदुहां ण्यतः उदात्तः आदि
index: 6.1.214 sutra: ईडवन्दवृशंसदुहां ण्यतः
ईड वन्द वृ शंस दुह इत्येतेषां यो ण्यत् तदन्तस्य आदिरुदात्तो भवति। ईड्यम्। वन्द्यम्। वार्यम्। शंस्यम्। दोह्रा धेनुः। द्व्यनुबन्धकत्वात् ण्यतो यद् ग्रहणेन ग्रहणं न अस्तीति तित् स्वरितम् 6.1.185 इत्येतत् प्राप्तम्। वार्यम् इति वृङ् सम्भक्तौ इत्यस्य अयं ण्यत्। क्यब्विधौ हि वृञ एव ग्रहणम् इष्यते।
index: 6.1.214 sutra: ईडवन्दवृशंसदुहां ण्यतः
एषां ण्यदन्तानामादिरुदात्तः । ईड्यो नूतनैरुत (ईड्यो॒ नूत॑नैरु॒त) । आजुह्वान ईड्यो (आ॒जुह्वा॑न॒ ईड्यो॒) । श्रेष्ठं नो धेहिवार्यम् (श्रेष्ठं नो धेहि॒ वार्यम्) । उक्थमिन्द्राय शंस्यम् (उक्थमिन्द्रा॑य॒ शंस्य॑म्) ।
index: 6.1.214 sutra: ईडवन्दवृशंसदुहां ण्यतः
ठीह स्तुतौऽ,'वदि अभिवादनस्तुत्योः' ,'वृङ्सम्भक्तौ' ,'शंसु स्तुतौ' ,'दुह प्रपूरणे' । कथं वार्य इत्यत्र ण्यत्, यावता ठेतिस्तुशासुऽ इत्यादिना विशेषविहितेन क्यपा भाव्यम् ? अत आह -वार्य इत्यादि। अथ वृङेऽपि क्यबेव कस्मान्न भवति ? अत आह -क्यब्विधौ हीत्यादि। एतच्च तत्रैव प्रतिपादितम् ॥