युष्मदस्मदोर्ङसि

6-1-211 युष्मदस्मदोः ङसि उदात्तः आदि

Kashika

Up

index: 6.1.211 sutra: युष्मदस्मदोर्ङसि


युष्मदस्मदी मदिक्प्रत्ययान्तेऽन्तोदात्ते, तयोर् ङसि परतः आदिः उदात्तो भवति। तव स्वम्। मम स्वम्।

Siddhanta Kaumudi

Up

index: 6.1.211 sutra: युष्मदस्मदोर्ङसि


आदिरुदात्तः स्यात् । नहिषस्तव नो मम ।

Padamanjari

Up

index: 6.1.211 sutra: युष्मदस्मदोर्ङसि


'युष्यसिब्यां मदिक्' , युषिः सौत्रो धातुः। तव, ममेति।'युष्मदस्मद्भ्यां ङ्सो' स्ऽ,'तवममौ ङसि' इति मपर्यन्तस्य तवममादेशः, शेषे लोपः, ठतो गुणेऽ इति पररूपत्वम्, ठेकादेश उदातेनोदातःऽ इति विभक्तेरुदातत्वे प्राप्ते इदमुच्यते ॥