नित्यं मन्त्रे

6-1-210 नित्यं मन्त्रे उदात्तः आदि जुष्टार्पिते

Kashika

Up

index: 6.1.210 sutra: नित्यं मन्त्रे


जुष्ट अर्पित इत्येते शब्दरूपे मन्त्रविषये नित्यमाद्युदात्ते भवतः। जुष्टं देवानाम्। अर्पितं पितॄणाम्। पूर्वेण अत्र विकल्पः प्राप्तः। केचिदत्र जुष्ट इत्येतदेव अनुवर्तयन्ति। अर्पितशब्दस्य विभाषा मन्त्रेऽपि इच्छन्ति। अन्तोदात्तोऽपि ह्ययं मन्त्रे पठयते, तस्मिन् साकं त्रिशता न शङ्कवोऽर्पिताः इति।

Siddhanta Kaumudi

Up

index: 6.1.210 sutra: नित्यं मन्त्रे


एतत्सूत्रं शक्यमकर्तुम् । जुष्टो दमूनाः (जुष्टो॒ दमू॑नाः) । षळर आहुरर्पितम् (षळ॑र आहु॒रर्पि॑तम्) । इत्यादेः पूर्वेणैव सिद्धेः । छन्दसि पाठस्य व्यवस्थिततया विपरीतापादनायोगात् । अर्पिताः षर्ष्टिर्न च लाचलासः (अ॒र्पि॒ताः ष॒र्ष्टिर्न च॑लाच॒लासः॑) । इत्यत्रान्तोदात्तदर्शनाच्च ।

Padamanjari

Up

index: 6.1.210 sutra: नित्यं मन्त्रे


आरम्भसामर्थ्यादेव सिद्धे नित्यग्रहणमुतरार्थम् ॥