6-1-209 जुष्टार्पिते च छन्दसि उदात्तः आदि विभाषा
index: 6.1.209 sutra: जुष्टार्पिते च छन्दसि
जुष्ट अर्पित इति शब्दरूपे छन्दसि विषये विभाषा आद्युदात्ते भवतः। जुष्टः, जुष्टः। अर्पितः, अर्पितः। छन्दसि इति किम्? भाषायां प्रत्ययस्वरेण अन्तोदात्तवेतौ।
index: 6.1.209 sutra: जुष्टार्पिते च छन्दसि
आद्युदात्ते वा स्तः ।
index: 6.1.209 sutra: जुष्टार्पिते च छन्दसि
जुष्ट इति।'जुषी प्रीतिसेवनयोः' ,'श्वीदिते निष्ठायाम्' इतीट्प्रतिषेधः। अपित इति। ठतिर्ह्रीऽ अर्तेर्णिच्, अर्त्यादिना पुक् ॥