रिक्ते विभाषा

6-1-208 रिक्ते विभाषा उदात्तः आदि

Kashika

Up

index: 6.1.208 sutra: रिक्ते विभाषा


रिक्तशब्दे विभाष आदिरुदात्तो भवति। रिक्तः, रिक्तः। संज्ञायाम्, निष्ठा च द्व्यजनात् 6.1.205 इत्यनेन पूर्वविप्रतिषेधेन नित्यमाद्युदात्तः।

Siddhanta Kaumudi

Up

index: 6.1.208 sutra: रिक्ते विभाषा


रिक्तशब्दे वाऽऽदिरुदात्तः । रिक्तः । संज्ञायां तु निष्टा च द्व्यजनात् <{SK3693}> इति नित्यमाद्युदात्तत्वं पूर्वविप्रतिषेधेन ।

Padamanjari

Up

index: 6.1.208 sutra: रिक्ते विभाषा


रिक्त इति। रिचिर्विरेचनेऽ। संज्ञायामित्यादि।'निष्ठा च द्व्यजनात्' इत्यस्यावकाशः -दतः, गुप्तः, अस्यावकाशोऽसंज्ञायाम् -रिक्तो घट इति; संज्ञायामुभयप्रसंगे पूर्वविप्रतिपेधः ॥