आशितः कर्ता

6-1-207 आशितः कर्ता उदात्तः आदि

Kashika

Up

index: 6.1.207 sutra: आशितः कर्ता


आशितशब्दः कर्तृवाचि आद्युदात्तो भवति। आशितो देवदत्तः। अशेरयमाङ्पूर्वादविवक्षिते कर्मणि कर्तरि क्तः। तत्र थाऽथघञ् 6.2.144 इति प्राप्तः स्वरो बाध्यते। कर्तरि इति किम्? आशितमन्नम्। आशितं देवदत्तेन। पूर्वत्र कर्मणि क्तः, उत्तरत्र भावे।

Siddhanta Kaumudi

Up

index: 6.1.207 sutra: आशितः कर्ता


कर्तृवाची आशितशब्द आद्युदात्तः । कृषन्नित्फाल आशितम् (कृ॒षन्नित्फाल॒ आशि॑तम्) ।

Padamanjari

Up

index: 6.1.207 sutra: आशितः कर्ता


अशेरिति। ठश भोजनेऽ इत्यस्मात्। आङ्पूर्वादविवक्षिते कर्मणीति। उक्तं हि -'प्रसिद्धेरविवक्षातः कर्मणो' कर्मिका क्रियाऽ इति। कर्तरि क्त इति।'गत्यर्थाकर्मक' इत्यादिना। भाष्ये तु'कर्तरि क्तो निपात्यते' इति स्थितम्। यदि तर्ह्याङ्पूर्वकस्याशेराशित इति रूपम्, अवग्रहः प्राप्नोति, तस्मात् ठुपधादीर्घत्वमपि निपात्यतेऽ इति वार्तिककारः। वृत्तिकारस्तु -'संहितापाठ एव नित्यः, पदपाठस्तु पौरुपेयः, ततश्च न लक्षणेन पदकारा अनुवर्त्त्याः पदकारैर्नाम लक्षणमनुवर्त्यम्' इति मन्यते। अपर आह - अशेर्ण्यन्तस्य प्रयोज्यकर्तरि'गतिबुद्धिप्रत्यवसानार्थ' इति कर्मसंज्ञके निष्ठायामाशित इति रूपम्, स एवात्र भूतपूर्वगत्या कर्ता विवक्षित इति ॥