जयः करणम्

6-1-202 जयः करणम् उदात्तः आदि

Kashika

Up

index: 6.1.202 sutra: जयः करणम्


जयशब्दः करणवाची आद्युदात्तो भवति। जयन्ति तेन इति जयः। पुंसि संज्ञायां घः प्रायेण 3.3.118 इति घः, तस्य प्रत्ययस्वरः प्राप्तः। जयोऽश्वः। करणम् इति किम्? जयो वर्तते ब्राह्मणानाम्। अत्र अपि एरच् 3.3.56 इत्ययमजन्तः।

Siddhanta Kaumudi

Up

index: 6.1.202 sutra: जयः करणम्


करणवाची जयशब्द आद्युदात्तः स्यात् । जयत्यनेन जयोऽश्वः ।