6-1-201 क्षयः निवासे उदात्तः आदि
index: 6.1.201 sutra: क्षयो निवासे
क्षयशदो निवासेऽभिधेये आद्युदात्तो भवति। क्षियन्ति निवसन्ति अस्मिन्निति क्षयः। पुंसि संज्ञायां घः प्रायेण 3.3.118 इति घप्रत्ययान्तस्य प्रत्ययस्वरः प्राप्तः। क्षये जागृहि प्रप्श्यन्। निवासे इति किम्? क्षयो वर्तते दस्यूनाम्। एरच् 3.3.56 इत्ययमजन्तः।
index: 6.1.201 sutra: क्षयो निवासे
आद्युदात्तः स्यात् । स्वे क्षये शुचिव्रत (स्वे क्षये॑ शुचिव्रत) ।
index: 6.1.201 sutra: क्षयो निवासे
'क्षि निघासगत्योः' -इत्यास्माद् अधिकरणे घः। क्षयो दस्यूनामिति। क्षयेरच्, कर्तरि षष्ठी ॥