अन्तश्च तवै युगपत्

6-1-200 अन्तः च तवै युगपत् उदात्तः आदि

Kashika

Up

index: 6.1.200 sutra: अन्तश्च तवै युगपत्


तवैप्रत्ययान्तस्य अन्तः, चशब्दादादिश्च युगपदुदात्तौ भवतः। कर्तवै। हर्तवै। प्रत्ययाद्युदात्तत्वापवादः। युगपद्ग्रहणं पर्यायनिवृत्तयर्थम्। एकवर्जम् इति वचनाद् यौगपद्यं न स्यात्।

Siddhanta Kaumudi

Up

index: 6.1.200 sutra: अन्तश्च तवै युगपत्


तवैप्रत्ययान्तस्याद्यन्तौ युगपदाद्युदात्तौ स्तः । हर्षसे दातवा उ (हर्षसे॒ दात॒वा उ॑) ।

Padamanjari

Up

index: 6.1.200 sutra: अन्तश्च तवै युगपत्


कर्तेवै इति।'कृत्यार्थे तवलैकेन्केन्यत्वनः' इति तवैप्रत्ययः। किं पुनः कारणं पर्यायनिवृतये यत्नः क्रियते ? इत्याह -एकवर्जमिति हीत्यादि ॥