6-1-198 आमन्त्रितस्य च उदात्तः आदि
index: 6.1.198 sutra: आमन्त्रितस्य च
आमन्त्रितस्य आदिरुदात्तो भवति। देवदत्त, देवदत्तौ, देवदत्ताः। अत्र कारकाद् दत्तश्रुतयोरेव आशिषि 6.2.148। इति प्राप्तिर्बाध्यते। लुमताऽपि लुप्ते प्रत्ययलक्षणमत्र इष्यते, सर्पिरागच्छ, सप्तागच्छ इति।
index: 6.1.198 sutra: आमन्त्रितस्य च
आमन्त्रित स्यादिरुदात्तः स्यात् । अग्न इन्द्र वरुण मित्र देवाः (अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॑) ।
index: 6.1.198 sutra: आमन्त्रितस्य च
अत्र'कारकादतश्रुत्योरेवाशिषि' इति प्राप्तिः प्रतिषिद्ध्यते, शेषनिधातेन बाध्य त्यिर्थः। प्रत्ययलक्षणमत्रेष्यत इति। षष्ठीनिर्देशेन तत्कार्यस्य स्पष्टत्वात्। सर्पिरिति। सृपेरिसि सर्पिः सब्दोऽन्त्योदातः,'स्वमोर्नपुंसकात्' इति सोर्लुक्। सप्तशब्दौ घृतादित्वादन्तोदातः,'षङ्भ्यो लुक्' इति जसो लुक् ॥