6-1-195 अचः कर्तृयकि उदात्तः आदिः अन्यतरस्याम्
index: 6.1.195 sutra: अचः कर्तृयकि
उपदेशे इति वर्तते। अजन्ता ये उपदेशे धातवः तेषां कर्तृयकि अन्यतरस्यामादिरुदात्तो भवति। लूयते केदारः स्वयम् एव, लूयते केदारः स्वयम् एव। स्तीर्यते केदारः स्वयम् एव, स्तीर्यते केदरः स्वयम् एव। यदा आद्युदात्तत्वं न भवति तदा लसर्वधातुकनिघाते कृते यक एव स्वरो भवति। जनादीनामुपदेशे एवात्वं द्रष्टव्यम्। तत्र अप्ययं स्वर इष्यते। जायते स्वयम् एव। सायते स्वयम् एव। खायते स्वयम् एव। अचः इति किम्? भिद्यते स्वयम् एव। कर्तृग्रहणं किम्? लूयते केदारो देवदत्तेन।
index: 6.1.195 sutra: अचः कर्तृयकि
उपदेशेऽजन्तानां कर्तृयकि परे आदिरुदात्तो वा । लूयते केदारः स्वयमेव ।
index: 6.1.195 sutra: अचः कर्तृयकि
कर्तृवाचिनि सार्वधातुके विहितो यक् कर्तृयक्। उपदेश इति वर्तत इति। ठदुपदेशात्ऽ इतियत्र यदुपदेशग्रहणं तदुपसमस्तमपि स्वरितत्वप्रतिज्ञानादिह सम्बद्ध्यते, तच्चार्थात्सप्तम्यन्तं सम्पद्यत इति मत्वोक्तम्, न तु सप्तम्यन्तमुपदेशग्रहणं प्रकृतमस्ति। यदि तूपदेशग्रहणं नानुवर्तेत, कार्यत इत्यादौ रपरत्वे सति न स्यात्, तस्मादुपदेश इत्यनुवर्त्यम्। यद्येवम्, जायते स्वयमेवेत्यादौ न स्यात्,'ये विभाषा' इत्यात्वे सत्युतरकालमजन्ता जनादयः, न तूपदेशे ? इत्यत आह -जनादीनामिति।'ये विभाषा' इत्यत्र ठनुदातोपदेशेऽ इत्यत उपदेशग्रहणमनुवर्तते, सा च विषयसप्तमीति उपदेशएव जनादीनामात्वं भवति। जायते स्वयमेवेति। अन्तर्भावितण्यर्थो जनिः कर्मकर्तृविषयः। दृश्यते चान्तर्भावितण्यर्थस्य प्रयोगः, यथा -एकं द्वादशधा जज्ञे इति ॥