आदिर्णमुल्यन्यतरस्याम्

6-1-194 आदिः णमुलि अन्यतरस्याम् उदात्तः

Kashika

Up

index: 6.1.194 sutra: आदिर्णमुल्यन्यतरस्याम्


णमुलि परतोऽन्यतरस्यामादिरुदात्तो भवति। लोलूयं लोलूयम्, लोलूयं लोलूयम्। पोपूयं पोपूयम्, पोपूयं पोपूयम्। आम्रेडितानुदात्तत्वे कृते पूर्वो लोलूयंशब्द एकत्राद्युदात्तः, अपरत्र लित्स्वरेण मध्योदात्तः।

Siddhanta Kaumudi

Up

index: 6.1.194 sutra: आदिर्णमुल्यन्यतरस्याम्


अभ्यस्तानामादिरुदात्तो वा णमुलि परे लोलूयंलोलूयम् । पक्षे लित्स्वरः ।

Padamanjari

Up

index: 6.1.194 sutra: आदिर्णमुल्यन्यतरस्याम्


लोलूयंलोलूयमिति। एकाक्षु धातुषु लित्स्वरस्य, अस्य च विशेषाभावादनेकाजुदाहृतः। आम्रेडितानुदातत्वे कृत इति। ठनुदातं चऽ इत्यनेन ॥