भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात् पूर्वम् पिति

6-1-192 भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति उदात्तः सार्वधातुक् अभ्यस्तानाम्

Kashika

Up

index: 6.1.192 sutra: भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात् पूर्वम् पिति


भी ह्री भृ हु मद जन धन दरिद्रा जागृ इत्येतेषां अभ्यस्तानां लसार्वधातुके पिति प्रत्ययात् पूर्वमुदात्तं भवति। विभेति। जिह्रेति। विभर्ति। जुहोति। ममत्तु नः परिज्मा। मदेः बहुलं छन्दसि इति विकरणस्य श्लुः। जजनदिन्द्रम्। जन जनने इत्यस्य पञ्चमे लकारे रूपम्। धन धान्ये इत्यस्य पञ्चमे लकारे दधनत्। दरिद्राति। जागति। भ्यादीनाम् इति किम्? ददाति। पितीति किम्? दरिद्रति।

Siddhanta Kaumudi

Up

index: 6.1.192 sutra: भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात् पूर्वम् पिति


भीप्रभृतीनामभ्यस्तानां पिति लसार्वधातुके परे प्रत्ययात्पूर्वमुदात्तं स्यात् । योऽग्निहोत्रं जुहोति (यो॑ऽग्निहो॒त्रं जु॒होति॑) । मत्तु नः परिज्मा (म॒मत्तु॑ नः॒ परि॑ज्मा) । माता यद्वीरं दधनत् (मा॒ता यद्वी॒रं द॒धनत्) । जागर्षित्वम् ।