अभ्यस्तानामादिः

6-1-189 अभ्यस्तानाम् आदिः उदात्तः सार्वधातुक् अचि अनिटि

Kashika

Up

index: 6.1.189 sutra: अभ्यस्तानामादिः


अभ्यस्तानामजादावनिति लसार्वधातुके परतः आदिरुदात्तो भवति। ददति। ददतु। अधति। दधतु। जक्षति। जक्षतु। जाग्रति। जाग्रतु। अचि इत्येव, दद्यात्। अनिटि इत्येव, जक्षितः। आदिः इति वर्तमाने पुनरादिग्रहणं नित्यार्थम्।

Siddhanta Kaumudi

Up

index: 6.1.189 sutra: अभ्यस्तानामादिः


अनिठ्यजादौ लसार्वधातुके परे अभ्यस्तानामादिरुदात्तः । ये ददति प्रिया वसु (ये दद॑ति प्रि॒या वसु॑) । परत्वाच्चित्स्वरमयं बाधते । दधाना इन्द्रे दधाना इन्द्रे ।