आदिः सिचोऽन्यतरस्याम्

6-1-187 आदिः सिचः अन्यतरस्याम् उदात्तः नाम् अन्यतरस्याम् सार्वधातुक्

Kashika

Up

index: 6.1.187 sutra: आदिः सिचोऽन्यतरस्याम्


उदात्तः इति वर्तते। सिजन्तस्य अन्यतरस्यामादिरुदात्तो भवति। मा हि कार्ष्टाम्, मा हि कार्ष्टाम्। एकोऽत्र आद्युदात्तः, अपरोऽन्तोदात्तः। मा हि लाविष्टाम्, मा हि लाविष्टाम्। एकोऽत्र आद्युदात्तः, अपरो मद्योदात्तः। सिचश्चित्करणादागमानुदात्तत्वं हि वाध्यते। सिच आद्युदात्तत्वेऽनिटः पितः पक्षे उदात्तत्वं वक्तव्यम्। मा हि कर्षम्, मा हि कार्षम्। अनिटः इति किम्? मा हि लाविसम्। मध्योदात्त एव आद्युदात्ताभावपक्षे भवति।

Siddhanta Kaumudi

Up

index: 6.1.187 sutra: आदिः सिचोऽन्यतरस्याम्


सिजन्तस्यादिरुदात्तो वा । यासिष्टं वर्तिरश्विना (या॒सि॒ष्टं व॒र्तिर॑श्विना) ।

Padamanjari

Up

index: 6.1.187 sutra: आदिः सिचोऽन्यतरस्याम्


मा हि कार्ष्टामिति। हेः, माङ्श्च प्रयोगे पूर्वमेव प्रयोजनमुक्तम्। अपरो मध्योदात इति। ननु न वलादिरिह प्रत्ययः, इडागमः, आगमाश्चानुदाता भवन्ति, तस्मादिहाप्यन्तोदातत्वेन भवितव्यम् ? अत आह - सिचश्चित्करणादिति। अनिटः पित इति। अनिटः सिचः परः पित्पक्षे उदातो भवति, पक्षे त्वनुदातः, तेन मा हि कार्षमिति तिङ्न्तं पक्षे आद्यौदातम्, पक्षे त्वन्तोदातम्; अन्यथा धातुस्वरेण नित्यमाद्यौदातं स्यात्। मध्योदात एवेति। सिचः स्वरेण, एवकारेण न त्वन्तोदात इति दर्शयति ॥