6-1-186 तासि अनुदात्तेत् ङित् अदुपदेशात् लसार्वधातुक् अम् अनुदात्तम् अन्ह्विङोः उदात्तः नाम् अन्यतरस्याम्
index: 6.1.186 sutra: तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः
तासेरनुदात्तेतो ङितोऽकारान्तोपदेशाच् च शब्दात् परं लसार्वधातुकमनुदात्तं च भवति ह्नुङिङित्येताभ्यां परं वर्जयित्वा। तासेस्तावत् कर्ता, कर्तारौ, कर्तारः। प्रत्ययस्वरापवादोऽयम्। अनुदात्तेतः आस आस्ते। वस वस्ते। ङित् षूङ् सूते। शीङ् शेते। अदुपदेशात् तुदतः। नुदतः। पचतः। पठतः। अनुबन्धस्य अनैकान्तिकत्वादकारान्तोपदेश एव शप्। पचमानः। यजमानः। यद्यत्र मुककारमात्रस्य स्यात् तदा लसार्वधातुकमदुपदेशादनन्तरम् इति सिद्धो निघातः। अथाकारान्तस्य अङ्गस्य, तथा अपि लसार्वधातुकानुदात्तत्वे कर्तव्ये बहिरङ्गत्वातसिद्धः इति सिद्धम्। चित्स्वरोऽप्यनेन लसार्वधातुकानुदात्तत्वेन परत्वाद् बाध्यते। तास्यादिभ्यः इति किम्? चिनुतः। चिन्वन्ति। ङिदयं श्नुः पूर्वस्य कार्यं प्रति न तु परस्य। उपदेशग्रहणं किम्? इह च यथा स्यात्, पचावः, पचामः इति। इह च मा भूत्, हतो, हथः इति। लग्रहणं किम्? कतीहपचमानाः। सार्वधातुकम् इति किम्? शिश्ये, शिश्याते, शिशियरे। अह्न्विङोः इति किम्? ह्नुते। यदधीते।
index: 6.1.186 sutra: तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः
अस्मात्परं लसार्वधातुकमनुदात्तं स्यात् । तासि । कर्ता । कर्तारौ । कर्तारः । प्रत्ययस्वरापवादोऽयम् । अनुदात्तेत् । य आस्ते । ङितः । अभिचष्टे अनृतेभिः (अ॒भिच॑ष्टे॒ अनृ॑तेभिः) । अदुपदेशात् । पुरुभुजा चनस्यतम् (पुरु॑भुजा चन॒स्यत॑म्) । चित्स्वरोऽप्यनेन बाध्यते । वर्धमानं स्वे दमे (वर्ध॑मानं॒ स्वे दमे॑) । तास्यादिभ्यः किम् । अभि वृधे गृणीतः (अ॒भि वृ॒धे गृ॑णी॒तः) । उपदेशग्रहणान्नेह । हतो वत्राण्यार्या (ह॒तो वृत्राण्यार्या॑) । लग्रहणं किम् । कितीह पचमानाः । सार्वधातुकं किम् । शिश्ये । अन्ह्विङोः किम् । ह्नुते । यदधीते ।<!विन्दीन्धिखिदिभ्यो नेति वक्तव्यम् !> (वार्तिकम्) ॥ इन्धे राजा (इ॒न्धे राजा॑) । एतच्च अनुदात्तस्य च यत्र-<{SK3651}> इति सूत्रे भाष्ये स्थितम् ।