6-1-178 ङ्याः छन्दसि बहुलम् अन्तः उदात्तः विभक्तिः नाम् अन्यतरस्याम्
index: 6.1.178 sutra: ङ्याश्छन्दसि बहुलम्
ङ्यन्तात् छन्दसि विषये नामुदात्तो भवति बहुलम्। देवसेनानामभिभञ्जतीनाम्। बह्वीनां पिता। न च भवति, नदीनां पारे। जयनतीनां मरुतः।
index: 6.1.178 sutra: ङ्याश्छन्दसि बहुलम्
ङ्याः परो नामुदात्तो वा । देवसेनानामभिभञ्जतीनाम् (दे॒व॒से॒नाना॑मभिभञ्जती॒नाम्) । वेत्युक्तेर्नेह । जयन्तीनां मरुतो यन्तु (जय॑न्तीनां म॒रुतो॑ यन्तु) ।