नामन्यतरस्याम्

6-1-177 नाम् अन्यतरस्याम् अन्तः उदात्तः विभक्तिः अन्तोदात्तात् ह्रस्व

Kashika

Up

index: 6.1.177 sutra: नामन्यतरस्याम्


ह्रस्वग्रहणामनुवर्तते, मतुब्ग्रहणं च। तेन मतुपा ह्रस्वो विशेष्यते। मतुपि यो ह्रस्वः, तदन्तादन्तोदात्तादन्यतरस्यां नामुदात्तो भवति। अग्नीनाम्, अग्नीनाम्। वायूनाम् वायूनाम्। कर्तॄणाम्, कर्तॄणाम्। मतुपा ह्रस्वविशेषणं किम्? भूतपूर्वेऽपि ह्रस्वे यथा स्यात्। अन्यथा हि साम्प्रतिक एव स्यात्, तिसृणाम्, चतसृणाम् इति। सनुट्कस्य ग्रहणं किम्? धेन्वाम्। शकट्याम्। उदात्तयणो हल्पूर्वात् 6.1.174 इत्ययमन्तोदात्तः। ह्रस्वातित्येव, कुमारीणाम्। अन्तोदात्तातित्येव, त्रपूणाम्। वसूनाम्।

Siddhanta Kaumudi

Up

index: 6.1.177 sutra: नामन्यतरस्याम्


मतुपि यो ह्रस्वस्तदन्तादन्तोदात्तात्परो नामुदात्तो वा । चेतन्ती सुमतीनाम् (चेत॑न्ती सुमती॒नाम्) ।

Padamanjari

Up

index: 6.1.177 sutra: नामन्यतरस्याम्


मतुबिति चेति। चच्चार्थात्सप्तम्यन्तं सम्पद्यते। अन्यथा हि साम्प्रतिक एव स्यादिति। साम्प्रतिकाभावे हि भूतपूर्वगतिर्भवति, न तु तस्मिन्सत्यपि; ततस्तिसृणाम्, चतसृणामित्यत्र'न तिसृचतसृ' इति दीर्घप्रतिषेधात्साम्प्रतिक एव ह्रस्वो विद्यते इति तत्रेव स्यात्; अग्नीनाम्, वायूनामित्यादौ परत्वान्नित्यत्वाच्च दीर्घत्वे कृते ह्रस्वाभावान्न स्यात्, तस्मान्मतुपा ह्लस्वो विशेष्यते। यद्येवम्,'मतौ बह्वचो' नजिरादीनाम्ऽ,'शरादीनां च' इति येषां मतौ दीर्घत्वमुच्यते तेषां न स्यात् ? नैष दोषः; संज्ञायामिति वर्तते, ततश्चातुरर्थिक एव मतौ दीर्घत्वम्, न तु'तदस्यास्यास्मिन्' इत्यत्र; तत्र मतौ ह्रस्वान्तत्वाद्भविष्यति। एवमपि तिसृणाम्, चतसृणामित्यत्र न स्यात्, तिसृचतसृभावस्यैव तत्राभावात् ? इष्टमेवैतत्संगृहीतम्। अत्र हि'षष्टत्रिचतुर्भ्यो हलादिः' इति नित्यमेव विभक्तेरुदातत्वमिष्यते। धेन्वाम्, शकट।लमिति।'धेट इच्च' इति नुप्रत्ययान्तो धेनुशब्दोऽन्तोदातः,'शकटिशकट।लेरक्षरमक्षरं पर्यायेण' इति शकटीशब्दोऽपि पक्षेऽन्तोदातः। त्रपुशब्दो वसुशब्दश्चाद्यौदातः ॥