ह्रस्वनुड्भ्यां मतुप्

6-1-176 ह्रस्व नुड्भ्यां मतुप् अन्तः उदात्तः विभक्तिः अन्तोदात्तात्

Kashika

Up

index: 6.1.176 sutra: ह्रस्वनुड्भ्यां मतुप्


अन्तोदात्तातित्येव। ह्रस्वान्तादन्तोदात्तान् नुटश्च परो मतुबुदात्तो भवति। अग्निमात्। वायुमान्। कर्तृमान्। हर्तृमान्। नुटः खल्वपि अक्षण्वता। शीर्षण्वता। अन्तोदात्तातित्येव, वसुमान्। वसुशब्द आद्युदात्तः, तस्मान् मतुबनुदात्त एव भवति। अत्र च स्वरविधौ व्यञ्जनमविद्यमानवतित्येषा परिभाषा न अश्रीयते नुड्ग्रहणात्, तेन मरुत्वानित्यत्र न भवति। रेशब्दाच् च मतुप उदात्तत्त्वं वक्तव्यम्। आरेवान्। त्रेश्च प्रतिषेधो वक्तव्यः। त्रिवतीर्याज्यानुवाक्या भवतीति।

Siddhanta Kaumudi

Up

index: 6.1.176 sutra: ह्रस्वनुड्भ्यां मतुप्


ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुबुदात्तः । यो अब्दि माँउदनिमाँइयर्ति (यो अ॑ब्दि॒माँउ॑दनि॒माँइय॑र्ति) । नुटः । अक्षण्वन्तः कर्णवन्तः सखायः (अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा॑यः) । अन्तोदात्तात्किम् । मात्वा विदषुमान् (मात्वा॑ विद॒दिषु॑मान्) । स्वरविधौ व्यञ्जनविद्यमानवदित्येतदत्र न । णरुत्वानिन्द्र (म॒रुत्वा॑निन्द्र) । नियुत्वान्वायवा गहि (नि॒युत्वा॑न्वाय॒वा ग॑हि) ॥ रेशब्दाच्च ॥ रेवाँइद्रेवतः (रे॒वाँइद्रे॒वतः॒) ।

Padamanjari

Up

index: 6.1.176 sutra: ह्रस्वनुड्भ्यां मतुप्


अक्षण्वतेति।'च्छन्दस्यपि दृश्यते' इत्यनङ्, ठनो नुट्ऽ इति नुडागमः, पूर्वस्य नकारस्य लोपः। शीर्षत्वतेति।'शीर्षञ्च्छन्दसि' इति निपातितः। वसुशब्द्र आद्यौदात इति। वसेरुप्रत्ययः,'धान्ये नित्' इत्यधिकारे। अथेहकस्मान्न भवति - मरुतोऽस्य सन्ति मरुत्वानिति ? मरुच्छब्दो हि'मृग्रोरुतिः' इति उतिप्रत्ययान्तत्वात्प्रत्ययस्वरेणान्तोदातः। न च तकारेण व्यवधानम्, स्वरविधौ व्यञ्जनस्याविद्यमानत्वात् ? इत्यत आह - अत्रेति। कथं पुनर्ज्ञायते नाक्षी यते इति ? नुड्ग्रहणात्। तद्ध्यक्षण्वतेत्यादौ यथा स्यादित्येवमर्थम्, अन्यथा नकारस्य लुप्तस्यापि स्वरविधावसिद्धेर्नकारेण व्यवधानान्न स्यादिति। यदि चात्र व्यञ्जनमविद्यमानवत्स्यात्, ततोऽसिद्धलोपस्यापि तस्यावविद्यमानत्वादेव स्वरः सिद्ध इति नुड्ग्रहणमनर्थकं स्यात् ? नैतद्यौक्तमुच्यते; यदि हि नकारलोपस्यासिद्धत्वेऽपि नकारोऽविद्यमानवत्स्यात्, स्वरविधौ नकारलोपस्यासिद्धवद्वचनमनर्थकं स्यात्। तस्मान्नलोपविषयेऽविद्यमानवद्भावो न प्रवर्तत इति कर्तव्यमेव नुड्ग्रहणम्। एवं तर्हीष्टिरेवेयम् - ठत्र स्वरेऽविद्यमानवत्परिभाषा न प्रवर्ततेऽ इति। रेशब्दाच्चेति पाठः। आरेवानिति। रयि अस्यास्तीति मतुपि रर्येर्मतौ बहुलम्ऽ इति सम्प्रसारणम्, पूर्वत्वम्, आद्ग्रणः, ततो ह्रस्वाभावाद्वचनम्। त्रिवतीरिति।'च्छन्दसीरः' इति वत्वम्,'वा च्छन्दसि' इति पूर्वसवर्णदीर्घः ॥