उदात्तयणो हल्पूर्वात्

6-1-174 उदात्तयणः हल्पूर्वात् अन्तः उदात्तः विभक्तिः अन्तोदात्तात् अञ्चेः छन्दसि असर्वनामस्थानम् नद्यजादी

Kashika

Up

index: 6.1.174 sutra: उदात्तयणो हल्पूर्वात्


उदात्तस्थाने यो यण् हलपूर्वस् तस्मात् परा नदी अजादिर्या असर्वनामविद्भक्तिरुदात्ता भवति। कर्त्री। हर्त्री। प्रलवित्री। प्रसवित्री। कर्त्रा। हर्त्रा। प्रलवित्रा। प्रसवित्रा। तृजन्ता एतेऽन्तोदात्ताः। उदात्तग्रहणं किम्? कर्त्री। हर्त्री। कर्त्रा। हर्त्रा। तृन्नन्तोऽयमाद्युदात्तः। हल्पूर्वातिति किम्? बहुतितवा ब्राह्मण्या। नकारग्रहणं कर्तव्यम्। वाक्पत्नी इयं कन्या।

Siddhanta Kaumudi

Up

index: 6.1.174 sutra: उदात्तयणो हल्पूर्वात्


उदात्तस्थाने यो यण् हल्पूर्वस्तस्मात्परा नदी शसादिर्विभक्तिश्च उदात्ता स्यात् । चोदयित्री सूनृतानाम् (चो॒द॒यि॒त्री सू॒नृता॑नाम्) । एषा नेत्री (ए॒षा ने॒त्री) । ऋतं देवाय कृण्वते सवित्रे (ऋ॒तं दे॒वाय॑ कृण्वते॒ स॑वि॒त्रे) ।